Tuesday, September 2, 2008

Vishnu Sahasranam In Sanskrit with Mp3 download.

Share Author: Manisha.Rautela.Bisht on 2:05 PM

Sairam to All,

Readers must be surprised to see Vishnu Sahasranam in Sai Baba Blog!! Yes the reason being "Sai Satcharitra" .While I was doing my Parayan I came across this chapter where Baba explains Shama the importance of Vishnu Sahasranam.

We all know that Sai baba was never seen reading any book or any particular scripture,but the knowledge He had was divine.Sai devotee who found reading of any book difficult after getting blessing of Baba found easy to read and undersatand as though what they are reading is directly coming out of Sai Baba's mouth not only this Baba would cross check them how far they have understood and also guided them what they should do for better understanding .Baba used to know what they are reading in whatever language it may be and to few devotees he would suggest to read particular book .

This was not limited to only reading book BABA would tell different path to different devotees according their need.Like to some devotee he will tell to read
sacred books: eg.Ramayan,Gyaneshwari,Ramvijay,Panchratna,Dassavatar,Santkathamrut,
Gita,bhaktleeamrut,vishnusaharnam, etc..


Some he will send to meditate in solitude,to some chanting of Gods name ,to some namsmaran,some worship of particular god,to some constrution of temple, to some worship and prayer and some to do egoless seva .



Many times Baba would make arrangements to give any particular book to any devotee and sometime he would take away the book brought by devotee and would handover it to Shama to store it or he would ask Shama to read it and benefit out of it.

All those devotee who would come to Baba and ask him to grant them permission to start the book would find that after being touched by sacred hand of Baba they are able to read and understand it easily and are benefitting out of it .

Here similar incident happend.Baba wanted Shama to benefit from Vishnu Sahasranam and thus Baba inacted of stomach ache and sent Ramdasi to get medicine and handed over it to Shama telling him the importance of the book- how effective it was, when Baba once himself suffered from great pain and how Vishnu Sahasranam came to his rescue.

Being Baba's child I could not remain away from Vishnu Sahasranam for long ,I had never ever thought that one day I shall be reciting Vishnu Sahsranam ,just few year back I was pulled by Baba himself and I started doing the Vishnu Sahasranam and I feel blessed to have started chanting .The importance and its power was greatly told by Baba and I myself have experienced the power of Vishnu Sahasranam.The amount of peace,purity and divinity that flows one cannot express in words.Oneness with divine is felt very strongly .Once me and my husband decided to do whole day Vishnu Sahasranam and it was nearly 25 times,what we felt during reciting it and after completing it ,it cannot be expressed in words.I feel happy whenever I recite Vishnu Sahasranam as I feel it was guided by Baba as I was ignorant and I could learn it and its importance in this life .

With Grace of Baba I am inspired to put Vishnu Sahasranam in Sanskrit for benefit of All Sai devotee.

Jai Sai Vishnu .


Many devotees know about Vishnu Sahasranam still I will write a introductory note on it for those who are reading for first time .

One of the most chanted and scared stotra Vishnu Sahasranam is recited daily by Vaishnavites, devotees of Lord Vishnu and many other devotees .
Vishnu Sahasranama has thousand name of Lord Vishnu .As Bhagavad Gita, Vishnu Sahasranam is also part and parcel of Mahabharat. The Sahasranama (apart from the initial and concluding prayers) has a total of 108 shlokas .

Vishnu Sahasranama is another great work from Sage Vyasa, an extraordinary Sanskrit scholar and author of Mahabharata, Bhagavad Gita, Puranas and various Stotras. Vishnu Sahasranam has been the subject of numerous commentaries, the most popular being one written by Adi Shankaracharya.


In Sanskrit, 'sahasra' means 'a thousand''nama' means 'name'. And 'Sahasranam' - 'having thousand names'. Hence Vishnu Sahasranama means Lord Vishnu with thousand names . There are Sahasranama for many God (Vishnu, Shiva, Shakti, and others), but Vishnu Sahasranāma is most popular among common people.


History behind Vishnu Sahasranama:


Embodiment of wisdon and knowledge ,great grandfather of Kauravas and Pandavas Bhishma was lying on deathbed in the battlefield of Kurushetra .With his death the end of knowledge and wisdom was also coming to an end, Lord Krishna asked Yudhishtar to counsel from Bhishma on any aspect of life and that dialogue that was witnessed by sage Vyas and Krishna reflects essence of Bhsihma's life.

Yudhisthir's questions such as: Who is the ultimate Supreme reality of the creation; By worshipping whom a man attains salvation; and what is the easiest way by which mankind can get everlasting happiness, eternal peace and become free from misery and sorrow, Bhishma mentioned thousand names of Lord Vishnu.

"Those who with complete devotion and faith recites Vishnu Sahasranam succeeds in acquiring felicity of soul, forgiveness of disposition, Prosperity, intelligence, memory, and fame. Neither wrath, nor jealousy, nor cupidity, nor evil understanding ever appears in those men of righteousness."
It is true that the charm and magnetism of this Stotra can only be felt completely in Sanskrit,so I am putting it up for all Sai devotees .English transaltion and meaning I am attaching below the post and devotees can download .
Sahasranam eradicates evil in us and gives us a chance to reconnect with the divine within. Let us start reciting ....Jai Sai Ram..

Vishnu Sahasranam
(Thousand names of Lord Vishnu)
Click here to hear Vishnu Sahasranam and See pictures of Lord Vishnu.


॥ श्री विष्णुसहस्त्रनाम प्रारंभ ॥


यस्य स्मरणमात्रेण जन्मसंसारबन्धनात्
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥१॥


नमः समस्तभूतानामादिभूताय भूभृते
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥२॥

श्रीवैशम्पायन उवाच

श्रुत्वा धर्मानशेषेण पावनानि सर्वशः
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥३॥


युधिष्ठिर उवाच

किमेकं दैवतं लोके किं वाप्येकं परायणम्
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥४॥


को धर्मः सर्वधर्माणां भवतः परमो मतः
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥५॥


भीष्म उवाच

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्
स्तुवन नामसहस्रेण पुरुषः सततोत्थितः ॥६॥


तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्
ध्यायन स्तुवन नमस्यंश्च यजमानस्तमेव ॥७॥


अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥८॥


ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥९॥


एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥१०॥


श्री विष्णुसहस्त्रनाम प्रारंभ



परमं यो महत्तेजः परमं यो महत्तपः
परमं यो महद्ब्रह्म परमं यः परायणम् ॥११॥

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥१३॥

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥१४॥

यानि नामानि गौणानि विख्यातानि महात्मनः
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥१५॥

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥१६॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम्
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं ॥१७॥

॥ॐ नमो भगवते वासुदेवाय॥




श्री विष्णुसहस्त्रनाम




विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥१॥


पूतात्मा परमात्मा मुक्तानां परमा गतिः
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव ॥२॥


योगो योगविदां नेता प्रधानपुरुषेश्वरः
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥३॥


सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥४॥


स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥५॥


अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥६॥


अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥७॥


ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥८॥


ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥९॥


सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥१०॥


अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥११॥


वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥१२॥


रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः
अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः ॥१३॥


सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥१४॥


लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥१५॥


भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥१६॥


उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥१७॥


वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः
अतीन्द्रियो महामायो महोत्साहो महाबलः


महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥१९॥


महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥२०॥


मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥२१॥


अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥२२॥


गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥२३॥


अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥२४॥


आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः
अहः संवर्तको वह्निरनिलो धरणीधरः ॥२५॥


सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥२६॥


असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥२७॥


वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥२८॥


सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥२९॥


ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥३०॥


अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥३१॥


भूतभव्यभवन्नाथः पवनः पावनोऽनलः
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥३२॥


युगादिकृद्युगावर्तो नैकमायो महाशनः
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥३३॥


इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥३४॥


अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥३५॥


स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥३६॥


अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥३७॥


पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥३८॥


अतुलः शरभो भीमः समयज्ञो हविर्हरिः
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥३९॥


विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः
महीधरो महाभागो वेगवानमिताशनः ॥४०॥


उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥४१॥


व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥४२॥


रामो विरामो विरतो मार्गो नेयो नयोऽनयः
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥४३॥


वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥४४॥


ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥४५॥


विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥४६॥


अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥४७॥


यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥४८॥


सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥४९॥


स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥५०॥


धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥५१॥


गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥५२॥


उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥५३॥


सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः
विनयो जयः सत्यसंधो दाशार्हः सात्त्वतांपतिः ॥५४॥


जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥५५॥


अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥५६॥


महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥५७॥


महावराहो गोविन्दः सुषेणः कनकाङ्गदी
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥५८॥


वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥५९॥


भगवान् भगहाऽऽनन्दी वनमाली हलायुधः
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥६०॥


सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥६१॥


त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥६२॥


शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥६३॥


अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥६४॥


श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥६५॥


स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥६६॥


उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥६७॥


अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥६८॥


कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥६९॥


कामदेवः कामपालः कामी कान्तः कृतागमः
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः ॥७०॥


ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥७१॥


महाक्रमो महाकर्मा महातेजा महोरगः
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥७२॥


स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥७३॥


मनोजवस्तीर्थकरो वसुरेता वसुप्रदः
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥७४॥


सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥७५॥


भूतावासो वासुदेवः सर्वासुनिलयोऽनलः
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥७६॥


विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥७७॥


एको नैकः सवः कः किं यत् तत्पदमनुत्तमम्
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥७८॥


सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥७९॥


अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥८०॥


तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥८१॥


चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥८२॥


समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥८३॥


शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥८४॥


उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥८५॥


सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः
महाह्रदो महागर्तो महाभूतो महानिधिः ॥८६॥


कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥८७॥


सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥८८॥


सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥८९॥


अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥९०॥


भारभृत् कथितो योगी योगीशः सर्वकामदः
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥९१॥


धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥९२॥


सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥९३॥


विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥९४॥


अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥९५॥


सनात्सनातनतमः कपिलः कपिरव्ययः
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥९६॥


अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥९७॥


अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥९८॥


उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥९९॥


अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥१००॥


अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥१०१॥


आधारनिलयोऽधाता पुष्पहासः प्रजागरः
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥१०२॥


प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥१०३॥


भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥१०४॥


यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव ॥१०५॥


आत्मयोनिः स्वयंजातो वैखानः सामगायनः
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥१०६॥


शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥१०७॥


सर्वप्रहरणायुध नम इति


वनमाली गदी शार्ङ्गी शङ्खी चक्री नन्दकी
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥१०८॥



इति श्री विष्णुसहस्त्रनाम



श्री विष्णुसहस्त्रनाम महात्म्य


भीष्म उवाच


इतीदं कीर्तनीयस्य केशवस्य महात्मनः
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥१॥


इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह मानवः ॥२॥


वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत्
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥३॥


धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥४॥


भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥५॥


यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥६॥


भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥७॥


रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥८॥


दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥९॥


वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥१०॥


वासुदेवभक्तानामशुभं विद्यते क्वचित्
जन्ममृत्युजराव्याधि भयं नैवोपजायते ॥११॥


इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥१२॥


क्रोधो मात्सर्यं लोभो नाशुभा मतिः
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥१३॥


द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥१४॥


ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥१५॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव ॥१६॥


सर्वागमानामाचारः प्रथमं परिकल्पते
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥१७॥


ऋषयः पितरो देवा महाभूतानि धातवः
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥१८॥


योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥१९॥


एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥२०॥


इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि ॥२१॥


विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्
भजन्ति ये पुष्कराक्षं ते यान्ति पराभवम् ॥२२॥


अर्जुन उवाच


पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥२३॥


श्रीभगवानुवाच


यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव
सोहऽमेकेन श्लोकेन स्तुत एव संशयः ॥२४॥



नमोऽस्त्वनन्ताय सहस्रमूर्तये


सहस्रपादा क्षिशिरोरुबाहवे
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटि युगधारिणे नमः ॥२५॥


नमः कमलनाभाय नमस्ते जलशायिने
नमस्ते केशवानन्त वासुदेव नमोऽस्तुते ॥२६॥


वासनाद्वासुदेवस्य वासितं भुवनत्रयम्
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥२७॥


नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय
जगद्धिताय कृष्णाय गोविंदाय नमो नमः ॥२८॥


आकाशात्पतितं तोयं यथा गच्छति सागरम्
सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥२९॥


एष निष्कंटकः पन्था यत्र संपूज्यते हरिः
कुपथं तं विजानीयाद् गोविन्दरहितागमम् ॥३०॥


सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् ॥३१॥


यो नरः पठते नित्यं त्रिकालं केशवालये
द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति ॥३२॥


दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः
विलीयन्ते पापानि स्तवे ह्यस्मिन् प्रकीर्तिते ॥३३॥


येने ध्यातः श्रुतो येन येनायं पठ्यते स्तवः
दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः ॥३४॥


इह लोके परे वापि भयं विद्यते क्वचित्
नाम्नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ ॥३५॥


शनैर्दहन्ति पापानि कल्पकोटिशतानि
अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम् ॥३६॥


पठेन्नामसहस्रं तु गवां कोटिफलं लभेत्
शिवालये पठेनित्यं तुलसीवनसंस्थितः ॥३७॥


नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा
ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति ॥३८॥


विलयं यान्ति पापानि चान्यपापस्य का कथा
सर्वपापविनिर्मुक्तो विष्णुलोकं गच्छति ॥३९॥


श्री विष्णुसहस्त्रनाम माहात्म्यम् संपूर्णम्

Dear Readers ,
If any one of you have more resource of any type which can help devotees have more details on Vishnu Sahastranam and wish to upload it here ,please send it in my e-mail and I shall upload it.Om Sai Ram .


Click here to download Vishnu Sahasranam by M.S. Subbulakshmi ,one of the most popular and melodious Vishnu Sahasranam.Download here

Click here to download Vishnu Sahasranam in Mp3


Click here to download Vishnu Saharanam in English those who find to read it in English.Download here


Click here to download meaning of Vishnu Sahasranam ,download here


Loading
<>

If you enjoyed this post and wish to be informed whenever a new post is published, then make sure you subscribe to my regular Email Updates. Subscribe Now!


Kindly Bookmark and Share it:

1 comments:

Anonymous said...

I am not able to download the meaning of Vishnu Sahasranam which is in .doc format

Have any question? Feel free to ask.

~श्री सच्चिदानंद सदगुरू श्री साईनाथ महाराज की जय~ श्री साई बाबा के ग्यारह वचन : १.जो शिरडी आएगा ,आपद दूर भगाएगा,२.चढ़े समाधी की सीढी पर ,पैर तले दुःख की पीढ़ी पर,३.त्याग शरीर चला जाऊंगा ,भक्त हेतु दौडा आऊंगा,४.मन में रखना द्रढ विश्वास, करे समाधी पुरी आस५.मुझे सदा ही जीवत जानो ,अनुभव करो सत्य पहचानो,,६.मेरी शरण आ खाली जाए, हो कोई तो मुझे बताये ७.जैसा भाव रहे जिस मनका, वैसा रूप हुआ मेरे मनका,,८.भार तुम्हारा मुझ पर होगा ,वचन न मेरा झूठा होगा ९ आ सहायता लो भरपूर, जो माँगा वो नही है दूर ,१०.मुझ में लीन वचन मन काया ,उसका ऋण न कभी चुकाया,११ .धन्य -धन्य व भक्त अनन्य ,मेरी शरण तज जिसे न अन्य~श्री सच्चिदानंद सदगुरू श्री साईनाथ महाराज की जय~
Leave Your Message.
 

About Author.

I feel I am like a river, having my own course, stream and flow but the final destiny is to be one with the boundless ocean of my Sathguru Shirdi Sai Baba.

Amidst all the worldly rituals I am performing,I do not dare to loose sight of my Sainath. He is the sole driving force, the guide and the Supreme master.

The strings of my life are in his hand,I am just a puppet at His Holy Feet.
Read View My Complete Profile.
Related Posts with Thumbnails

Bookmark.

Share on Facebook
Share on Twitter
Share on StumbleUpon
Share on Delicious
Share on Digg
Bookmark on Google
Email Receive Email Updates
If you like what you are reading, mention this in your post or link to this site by copying-pasting this HTML code into your own blog/website.
Creative Commons License This work is licensed under a Creative Commons Attribution-Noncommercial-No Derivative Works 2.5 South Africa License.Best Viewed in 1024 x 768 screen resolution © All Rights Reserved, 2009-2010 .